Sunday, July 23, 2023

Sri Maha Ganesha Pancharatnam Lyrics in English

Sri Ganesha Pancharatnam Lyrics in English




Mudakaraatha Modakam Sada Vimukti Saadhakam
Kalaadharaavatamsakam Vilasiloka Rakshakam
Anaaya Kaika Naayakam Vinasitebha Daityakam
Nataasubhasu Naashakam Namaami Tham Vinaayakam ॥ 1 ॥

Natetaraati Bheekaram Navoditaarka Bhaasvaram
Namat Suraari Nirjanam Nathaadhi Kaapa Duddharam
Sureshvaram Nidheeshvaram Gajeshvaram Ganeshvaram
Maheshvaram Tamaashraye Paraatparam Nirantaram ॥ 2 ॥

Samasta Loka Shankaram Nirasta Daitya Kunjaram
Daretharodaram Varam Vare Bhavaktra Maksharam
Krupaakaram Kshamaakaram Mudaakaram Yasaskaram
Manaskaram Namaskruthaam Namaskaromi Bhaasvaram ॥ 3 ॥

Akinchanaarti Maarjanam Chiranthanokti Bhaajanam
Puraari Poorva Nandhanam Suraari Garva Charvanam
Prapancha Naasha Bheeshanam Dhananjayaadi Bhushanam
Kapola Daana Vaaranam Bhajaey Puraana Vaaranam ॥ 4 ॥

Nitaantakaanta Dantakaanti Mantakaanta Kaatmajam
Achintya Rupa Mantaheena Mantaraaya Krintanam
Hrudantarey Nirantaram Vasantameva Yoginaam
Tameka Dantha Meva Tam ViChintayaami Santatam ॥ 5 ॥

Maha Ganesha Pancharatnam Aadharena Yonvaham
Prajalpati Prabhaathake Hridi Smaran Ganeshvaram
Arogathaam Adoshathaam Susaahitim Suputrataam
Samaahit-aayur asta-bhootim Abhyupaiti Sochiraath ॥ 6 ॥


Sri Maha Ganesha Pancharatnam Lyrics in Hindi - गणेशपञ्चरत्नम्

Sri Ganesha Pancharatnam Lyrics in Hindi - गणेशपञ्चरत्नम्




मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्क
पोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

*****************************