Thursday, March 9, 2023

Sri Vaidyanatha Ashtakam lyrics in Hindi | श्री वैद्यनाथाष्टकम्

श्री वैद्यनाथाष्टकम्



            Sri Vaidyanatha Ashtakam is a beautiful Hymn Composed by Sri Adi Shankara devoted to Lord Shiva, Who is known as Vaidyanatha. Lord Shiva is considered the king among physicians (Lord Vaidyanatha) and many people pray to him for curing serious illnesses/diseases when they or their family members are affected by diseases. Devotees who are desirous of getting cured of diseases should recite Sri Vaidyanatha Ashtakam thrice a day.

श्रीराम सौमित्रि जटायुवॆद-
षडाननादित्य कुजार्चिताय ।
श्री नीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ॥ १ ॥

गंगाप्रवाहॆन्दु-जटाधराय
त्रिलॊचनाय स्मरकालहन्त्रॆ ।
समस्त दॆवैरपि पूजिताय
श्री वैद्यनाथाय नमः शिवाय ॥ २ ॥

भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिनॆ दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलॊकॆ
श्री वैद्यनाथाय नमः शिवाय ॥ ३ ॥

प्रभूतवातादि समस्त रॊग-
प्रणाशकर्त्रॆ मुनिवन्दिताय ।
प्रभाकरॆन्द्वग्निविलॊचनाय
श्री वैद्यनाथाय नमः शिवाय ॥ ४ ॥

वाक्श्रॊत्रनॆत्राङ्घ्रिविहीनजन्तॊः
वाक्श्रॊत्रनॆत्राङ्घ्रिमुखप्रदाय ।
कुष्ठादिसर्वॊन्नतरॊगहन्त्रॆ
श्री वैद्यनाथाय नमः शिवाय ॥ ५ ॥

वॆदान्तवॆद्याय जगन्मयाय
यॊगीश्वरध्यॆयपदांबुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्नॆ
श्री वैद्यनाथाय नमः शिवाय ॥ ६ ॥

स्वतीर्थ मृत् भस्मभृदंगभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्म स्वरूपाय शरीरभाजां
श्री वैद्यनाथाय नमः शिवाय ॥ ७ ॥

श्री नीलकण्ठाय वृषध्वजाय
स्रग्गन्धभस्माद्यपिशॊभिताय ।
सुपुत्र दारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ॥ ८ ॥

वालाम्बिकेश वैद्येश भवरोगहरेति च।
जपेन्नामत्रयं नित्यं महारोगनिवारणम्॥९॥

|| इति श्री वैद्यनाथाष्टकम् ||

No comments:

Post a Comment