Friday, December 30, 2022

Sankata Nashan Ganesha Stotram Lyrics in Hindi Devanagari - संकट नाशना गणेश स्तोत्रम्

 || संकट नाशना गणेश स्तोत्रम् ||




(“Sankata” means Problem, and “Nashana” means elimination or destruction or removal. This stotram is from Narada Purana, where Lord Narada explains that worshipping Lord Ganesha with Sankata Nasana Ganapathi Stotram with utmost removes all problems and fears in life instantly.)

नारद उवाच ।

प्रणम्य शीर्षा देवं गौरीपुत्रं विनायकम्।
भक्तवासं स्मारेन्नित्यमयुष्कामार्थसिद्धये ॥ 1॥

प्रथमम वक्रतुंडं च एकदंतं द्वितीयकम्।
तृतीयम कृष्णपिंगाक्षम गजवक्त्रं चतुर्थकम ॥ 2॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णम तथाष्टमम् ॥ 3॥

नवमं भालचंद्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ 4॥

द्वादशैतानि नामानि त्रिसंध्यां य: पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ 5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम।
पुत्रार्थी लभते पुत्रानमोक्षार्थी लभते गतिम ॥ 6॥

जपेद्गणपतिस्तोत्रं षडभिरमासैः फलं लभेत ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥ 7॥

अष्टभ्यो ब्राह्मणभ्यश्च लिखित्वा य: समरपयेत ।
तस्य विद्या भवेत्सर्व गणेशस्य प्रसादः ॥ 8॥

|| इति श्रीनारदपुराणे संकष्टनाशनम नाम गणेश स्तोत्रम ||

***********************************************
 Sanakat Nashan Ganapathi stotram lyrics in English, Tamil and Hindi
Sanakat Nashan Ganapathi stotram Explanation in English


No comments:

Post a Comment