Friday, December 30, 2022

Shri Suryastakam lyrics Hindi Devanagari - सूर्य अष्टकम

 

| सूर्य अष्टकम | 


आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥

सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥

त्रैगुण्यश्च महाशूरं ब्रह्माविष्णु महेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥

बृह्मितं तेजःपुञ्जञ्च वायुराकाशमेव च ।
प्रभुत्वं सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥

बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥

तं सूर्यं लोककर्तारं महा तेजः प्रदीपनम् ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥

तं सूर्यं जगतां नाथं ज्ञानप्रकाशमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥

सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
 अपुत्रो लभते पुत्रं दारिद्रो धनवान् भवेत् ॥9॥
 
अमिषं  मधुपानं च  यः करोति रवेर्दिने ।
 सप्तजन्मभवेत् रोगि जन्मजन्म दरिद्रता ॥10॥
 
स्त्री-तैल-मधु-मांसानि ये त्यजन्ति रवेर्दिने ।
 न व्याधि शोक दारिद्र्यं सूर्य लोकं च गच्छति ॥11॥

|| इति श्री सूर्य अष्टकम संपूर्णम ||

**************************************

No comments:

Post a Comment