Tuesday, February 28, 2023

Shri Varahi kavacham in Hindi | श्री वाराही कवचम् | varahee kacham in hindi

Shri Varahi kavacham | श्रीवाराहीकवचम्


अस्य श्रीवाराहीकवचस्य त्रिलोचन ऋषीः । अनुष्टुप्छन्दः ।
श्रीवाराही देवता । ॐ बीजम् । ग्लौं शक्तिः । स्वाहेति कीलकम् ।
मम सर्वशत्रुनाशनार्थे जपे विनियोगः ॥

ध्यानम् -

ध्यात्वेन्द्र नीलवर्णाभां चन्द्रसूर्याग्नि लोचनाम् ।
विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम् ॥ १॥

ज्वलन्मणिगणप्रोक्त मकुटामाविलम्बिताम् ।
अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च ॥ २॥

एतैस्समस्तैर्विविधं बिभ्रतीं मुसलं हलम् ।
पात्वा हिंस्रान् हि कवचं भुक्तिमुक्ति फलप्रदम् ॥ ३॥

कवच

पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदम् ।
वार्ताली मे शिरः पातु घोराही फालमुत्तमम् ॥ ४॥

नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी ।
घ्राणं मे रुन्धिनी पातु मुखं मे पातु जन्धिन् ॥ ई  ५॥

पातु मे मोहिनी जिह्वां स्तम्भिनी कन्थमादरात् ।
स्कन्धौ मे पञ्चमी पातु भुजौ महिषवाहना ॥ ६॥

सिंहारूढा करौ पातु कुचौ कृष्णमृगाञ्चिता ।
नाभिं च शङ्खिनी पातु पृष्ठदेशे तु चक्रिणि ॥ ७॥

खड्गं पातु च कट्यां मे मेढ्रं पातु च खेदिनी ।
गुदं मे क्रोधिनी पातु जघनं स्तम्भिनी तथा ॥ ८॥

चण्डोच्चण्डश्चोरुयुगं जानुनी शत्रुमर्दिनी ।
जङ्घाद्वयं भद्रकाली महाकाली च गुल्फयो ॥ ९॥

पादाद्यङ्गुलिपर्यन्तं पातु चोन्मत्तभैरवी ।
सर्वाङ्गं मे सदा पातु कालसङ्कर्षणी तथा ॥ १०॥

युक्तायुक्ता स्थितं नित्यं सर्वपापात्प्रमुच्यते ।
सर्वे समर्थ्य संयुक्तं भक्तरक्षणतत्परम् ॥ ११॥

समस्तदेवता सर्वं सव्यं विष्णोः पुरार्धने ।
सर्शशत्रुविनाशाय शूलिना निर्मितं पुरा ॥ १२॥

सर्वभक्तजनाश्रित्य सर्वविद्वेष संहतिः ।
वाराही कवचं नित्यं त्रिसन्ध्यं यः पठेन्नरः ॥ १३॥

तथाविधं भूतगणा न स्पृशन्ति कदाचन ।
आपदश्शत्रुचोरादि ग्रहदोषाश्च सम्भवाः ॥ १४॥

मातापुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनम् ।
तथाङ्गमेव वाराही रक्षा रक्षाति सर्वदा ॥ १५॥

इति श्रीवाराहीकवचं सम्पूर्णम् ।


No comments:

Post a Comment