Tuesday, January 24, 2023

Sri Lakshmi stuti by Indra - Sri Lakshmi Stotram Lyrics In English

 ॥ Shri Stuthi from Vishnu Purana ॥


 ॥ Shri MahaLakshmi Stotram ॥

Shri Paraashara Uvaacha:-

Simhaasana Gatah Shakras Sampraapya Tridivam Punah ।
Deva Raajye Sthitho Deveem Tushtaa Vaabja Karaam Tatah ॥1॥

Indra Uvaacha:-

Namasye Sarva Lokaanaam Jananeem abja Sambhavaam ।
Shriya Munneedra Padmaaksheem Vishnu Vaksha Sthala Sthitaam ॥2॥

Padmaalayaam Padma Karaam Padma Patra Nibhekshanaam ।
Vande Padma Mukheem Deveem Padma Naabha Priyaamaham ॥3॥

Tvam Siddhis tvam Svadhaa Svaahaa Sudhaa Tvam Loka Paavani ।
Sandhyaa Raatrih Prabhaa Bhutir Medhaa Shraddhaa Sarasvati ॥4॥

Yagna Vidyaa Mahaa Vidyaa Guhya Vidyaa Cha Shobhane ।
Aatma Vidyaa Cha Devi Tvam Vimukti Phala Daayini ॥5॥

Aanveekshikee Trayi Vaarthaa Dandaneetis Tvameva Cha ।
Sowmyaa Sowmyair Jagadru Paistva Yaittad devi Puritham ॥6॥

Kaa Tvanyaa Tvaamrithe Devi Sarva Yagyamayam Vapuh ।
Adhyaasthe Deva Devasya Yoga Chintyam Gathaa bhritah ॥7॥

Tvayaa Devi Parityaktam Sakalam Bhuvana Trayam ।
Vinashta Praayama Bhavattva Yedaaneem Samedhitham ॥8॥

Daaraah Putraa Stathaagaara Suhruddhaanya Dhanaadikam ।
Bhavatye Tanmahaa Bhaage Nityam Tvadvee Kshanaan Nrinaam ॥9॥

Shariraa Rogya Maishvarya Maripaksha Kshayah Sukham ।
Devi Tvad Drishti Drishtaanaam Purushaanaam Na Durlabham ॥10॥

Tvam Maataa Sarva Lokaanaam Deva Devo Harih Pitaa ।
Tvayaita Dvishnunaa Chaamba Jagad Vyaaptam Charaacharam ॥11॥

Maa Nah Kosham Tathaa Goshtham Maa Griham Maa Parichchhadam ।
Maa Shariram Kalatram Cha Tyajethaah Sarva Paavani ॥12॥

Maa Putraanmaa Suhrud Vargaan Maa Pashunmaa Vibhushanam ।
Tyajethaa Mama Devasya Vishnor Vaksha Sthalaashraye ॥13॥

Sattvena Satya Shauchaabhyaam Tathaa Shilaadibhir Gunaih ।
Tyajyante Te Naraah Sadyah Santyaktaa Ye Tvayaamale ॥14॥

Tvayaa Vilokitaah Sadyah Shilaadyai Rakhilair Gunaih ।
Kulaishvar Yaishcha pujyante Purushaa Nirgunaa Api ॥15॥

Sa Shlaaghyah Sa Gunee Dhanyah Sa Kuleenah Sa Buddhimaan ।
Sa Shoorah Sa Cha Vikraantho Yastvayaa Devi Veekshitah ॥16॥

Sadyo Vaigunya Maayaanthi Shilaadyaah Sakalaa Gunaah ।
Paraangmukhi Jagaddhaatri Yasya Tvam Vishnu Vallabhe ॥17॥

Na Te Varnayitum Shakthaa Gunaan Jihvaapi Vedhasah ।
Praseeda Devi Padmaakshi Maasmaam Styaaksheeh Kadaachana ॥18॥

Shri Paraashara Uvaacha:-

Evam Shrih Samstutaa Samyak Praaha hrushtaa Shathakratum ।
Shrinvataam Sarva Devaanaam Sarvabhuta Sthitaa Dvija ॥19॥

Shriruvaacha:-

Paritushtaasmi Devesha Stotrenaanena Te Hare ।
Varam Vrineeshva Yastvishto Varadaaham Tavaagataa ॥20॥

Indra Uvaacha:-

Varadaa Yadhi me Devi Varaarho Yadi Vaapyaham ।
Trailokyam Na Tvayaa Tyaajyamesha Meastu Varah Parah ॥21॥

Stothrena Yastatha atena Tvaam Stoshya Tyabdhi Sambhave ।
Sa Tvayaa Na Parityaajyo Dviteeyoastu Varo Mama ॥22॥

Shriruvaacha:-

Trailokyam Tridasha Shreshtha Na Santyakshyaami Vaasava ।
Daththo Varo Mayaa Yamte Stotraaraadhana Tushtayaa ॥23॥

Yashcha Saayam Tathaa Praatah Stotrenaanena Maanavah ।
Stoshyathe chen Na Tasyaaham Bhavishyaami Paraangmukhi ॥24॥

Shri parasara uvachcha:-

Evam varam thathow devi devarajaya vai puraa |
Maithreya shreer mahabagaa stothraaraathana doshitha || 25 ||

Brugho kyathyaam samuthupanna shri: poorvamuthathe punaha: |
Devadanava yathnena prashoodhaa mrutha manthane || 26 ||

Evam yadha jagathswami devarajo janaarthanaha |
Avathara: karothyesha thathaa shristhath sahaayini || 27 ||

Punascha padmaa sampootha yathaathithyo bavaththari: |
Yathaa cha bargavo rama: thatha bhooth dharani dwiyam || 28 ||

Raaghavathve abavathseetha rukmini krishna janmani |
Anyeshu cha avathaareshu vishorevaana payini || 29 ||

Devathve devadeheyam maanushathve cha manushii |
Vishnor dehanuroopaam vai karothyesha thmanasthanum || 30 ||

Yas chaitha srunuyaj janma lakshmya yas cha paten nara: |
Shriyo na vichyuthis tasya gruheyaavath kulathrayam || 31 ||

Patyathe yeshu chaivarshe gruheshu shristhavan mune |
Alakshmi: kalahaa thara na thesh vasthe kathachana || 32 ||

Ethaththe gathitham brahmanyanmaam tvam paribruchchasi |
Ksheeraapthow shriryathaa jaathaa poorvam bruhkushutha sati || 33 ||

Ithi sakala vibhoothyavaapthi hethu stuthiriyam indra mukhothgathaa hi lakshmya: |
Anudhinamiha patyathe nrubhiryair vasathi na dehu gathachithapya lakshmi: || 34 ||

|| Ithi Shri Vishnu Purane Mahalakshmi sthothram sampoornam ||

==============================================

No comments:

Post a Comment